Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Dhammapaccanīyānulome dukapaṭṭhānaṃ

1-6. Hetugocchakaṃ

1-7. Paṭiccavārādi

1. Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nanahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā. Nanahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nanahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuñca nanahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā. Nahetuñca nanahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuñca nanahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.) Hetuyā nava, ārammaṇe nava…pe… avigate nava.

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

2. Nasahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā. Nasahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā. Nasahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā. Naahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā. Naahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā. Nasahetukañca naahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā. Nasahetukañca naahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā. Tīṇi. Hetuyā nava.

3. Nahetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā… hetuyā nava.

4. Nahetuñceva naahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā… hetuyā nava.

5. Nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā… hetuyā nava.

6. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā… hetuyā nava.

7-13. Cūḷantaradukādi

7. Naappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

8. Naasaṅkhataṃ dhammaṃ paṭicca saṅkhato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

9. Nasanidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati hetupaccayā. Nasanidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā. Nasanidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

Nasanidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo… tīṇi.

Nasanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo. Naanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo.

10. Nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā. Nasappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā. Nasappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā. Naappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā. Naappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nasappaṭighañca naappaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

11. Narūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā… hetuyā nava.

12. Nalokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā. Nalokiyaṃ dhammaṃ paṭicca lokuttaro dhammo uppajjati hetupaccayā. Nalokiyaṃ dhammaṃ paṭicca lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā. (3)

Nalokuttaraṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā. (1)

Nalokiyañca nalokuttarañca dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā. (1). Hetuyā pañca.

13. Nakenaci viññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.

14-19. Āsavagocchakaṃ

14. Naāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā. Naāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Naāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nanoāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Nanoāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā. Nanoāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naāsavañca nanoāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

15. Nasāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā. Nasāsavaṃ dhammaṃ paṭicca anāsavo dhammo uppajjati hetupaccayā. Nasāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naanāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā. Ekaṃ.

Nasāsavañca naanāsavañca dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.) Hetuyā pañca.

16. Naāsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā… hetuyā nava.

17. Naāsavañceva anāsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā… hetuyā nava.

18. Naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā… hetuyā nava.

19. Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

20-54. Saññojanādichagocchakāni

20. Nasaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā…pe….

Naganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā…pe….

Naoghaṃ dhammaṃ paṭicca ogho dhammo uppajjati hetupaccayā …pe….

Nayogaṃ dhammaṃ paṭicca yogo dhammo uppajjati hetupaccayā…pe….

Nanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā…

21. Naparāmāsaṃ dhammaṃ paṭicca parāmāso dhammo uppajjati hetupaccayā….

55-68. Mahantaradukādi

22. Nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naanārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

23. Nacittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetupaccayā. Nacittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā. Nacittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nanocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā. Ekaṃ.

Nacittañca nanocittañca dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā . Ekaṃ. Hetuyā pañca.

24. Nacetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā. Nacetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā. Nacetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā. Hetuyā nava.

25. Nacittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā. Nacittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā. Nacittasampayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nacittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā. Nacittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā. Nacittavippayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nacittasampayuttañca nacittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

26. Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā. Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho ca cittavisaṃsaṭṭho ca dhammā uppajjanti hetupaccayā… hetuyā nava.

27. Nacittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā. Nacittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. Nacittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā… hetuyā nava.

28. Nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā. Nacittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā. Nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā… hetuyā nava.

29. Nacittānuparivattiṃ dhammaṃ paṭicca cittānuparivattī dhammo uppajjati hetupaccayā. Nacittānuparivattiṃ dhammaṃ paṭicca nocittānuparivattī dhammo uppajjati hetupaccayā. Nacittānuparivattiṃ dhammaṃ paṭicca cittānuparivattī ca nocittānuparivattī ca dhammā uppajjanti hetupaccayā… hetuyā nava.

30. Nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā nava.

31. Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā nava.

32. Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā nava.

33. Naajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā… tīṇi.

Nabāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā… tīṇi.

Naajjhattikañca nabāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

34. Naupādā dhammaṃ paṭicca upādā dhammo uppajjati hetupaccayā… hetuyā pañca.

35. Naupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā… hetuyā pañca.

69-74. Upādānagocchakaṃ

36. Naupādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati hetupaccayā… (saṃkhittaṃ).

75-82. Kilesagocchakaṃ

37. Nakilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā… (saṃkhittaṃ).

83-99. Piṭṭhidukaṃ

38. Nadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Ekaṃ.

Nanadassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā. Nanadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Nanadassanena pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo ca nadassanena pahātabbo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nadassanena pahātabbañca nanadassanena pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

39. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā pañca.

40. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā nava.

41. Nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā nava.

42. Nasavitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā. Nasavitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā. Nasavitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naavitakkaṃ dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā. Naavitakkaṃ dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā. Naavitakkaṃ dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā. (3)

Nasavitakkañca naavitakkañca dhammaṃ paṭicca savitakko dhammo uppajjati hetupaccayā. Nasavitakkañca naavitakkañca dhammaṃ paṭicca avitakko dhammo uppajjati hetupaccayā. Nasavitakkañca naavitakkañca dhammaṃ paṭicca savitakko ca avitakko ca dhammā uppajjanti hetupaccayā. (3) Hetuyā nava.

43. Nasavicāraṃ dhammaṃ paṭicca savicāro dhammo uppajjati hetupaccayā … hetuyā nava.

44. Nasappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati hetupaccayā… hetuyā nava.

45. Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā… hetuyā nava.

46. Nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā… hetuyā nava.

47. Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nanaupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Tīṇi. Hetuyā nava.

48. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā. Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā. Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā… tīṇi.

Nanakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Nakāmāvacarañca nanakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā… tīṇi. Hetuyā nava.

49. Narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā… hetuyā nava.

50. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā… hetuyā pañca.

51. Napariyāpannaṃ dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā… tīṇi.

Naapariyāpannaṃ dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā. Ekaṃ.

Napariyāpannañca naapariyāpannañca dhammaṃ paṭicca pariyāpanno dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

52. Naniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā. Ekaṃ.

Naaniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā… tīṇi.

Naniyyānikañca naaniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

53. Naniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā. Ekaṃ.

Naaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā… tīṇi.

Naniyatañca naaniyatañca dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

54. Nasauttaraṃ dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā. Nasauttaraṃ dhammaṃ paṭicca anuttaro dhammo uppajjati hetupaccayā. Nasauttaraṃ dhammaṃ paṭicca sauttaro ca anuttaro ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naanuttaraṃ dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā. Ekaṃ.

Nasauttarañca naanuttarañca dhammaṃ paṭicca sauttaro dhammo uppajjati hetupaccayā… hetuyā pañca.

100. Saraṇadukaṃ

1-7. Paṭiccavārādi

55. Nasaraṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati hetupaccayā. Ekaṃ.

Naaraṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati hetupaccayā… tīṇi.

Nasaraṇañca naaraṇañca dhammaṃ paṭicca araṇo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca.

Paccanīyaṃ

Nahetupaccayo

56. Nasaraṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati nahetupaccayā. Naaraṇaṃ dhammaṃ paṭicca saraṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

Nahetuyā dve, naārammaṇe tīṇi…pe… novigate tīṇi.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

57. Nasaraṇo dhammo araṇassa dhammassa hetupaccayena paccayo. (1)

Naaraṇo dhammo araṇassa dhammassa hetupaccayena paccayo. Naaraṇo dhammo saraṇassa dhammassa hetupaccayena paccayo. Naaraṇo dhammo saraṇassa ca araṇassa ca dhammassa hetupaccayena paccayo. (3)

58. Nasaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo. Nasaraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo. Dve.

Naaraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo. Naaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo. Dve.

59. Hetuyā cattāri, ārammaṇe cattāri…pe… avigate satta.

Paccanīyuddhāro

60. Nasaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo (saṃkhittaṃ).

Nahetuyā satta, naārammaṇe satta…pe… noavigate cattāri.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Dhammapaccanīyānulome dukapaṭṭhānaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,